Ram raksha stotra, Ram raksha stotra lyricsa in Hindi

Ram raksha stotra


Ram Raksha Stotra is the surest cure for all problems. It is also possible that where the name of Lord Rama comes from. Stones were floating in the bridge built for climbing Lanka, the name of Maryada Purushottam Shri Ram was among those stones. In Sanskrit literature , poetry written to praise any deity is called Stotra. It is believed that by chanting Rama Raksha Stotram according to the law, all the troubles, calamities of a human being are removed.

Shri Ram Raksha Stotra should be read according to law. Our religious scriptures prescribe rules and regulations for carrying out every ritual. Many times it has been seen that we do regular worship, remember our favorite gods and goddesses, but we do not get the result. This happens because we ignore the rules and start worshiping or praising God. Ram Raksha Stotra should also be chanted according to the law. Only then does the seeker get its real Benefits?

Composition of Rama Raksha Stotra


Rama Raksha Stotra was composed by the sage Mercury Kaushik (Valmiki). But according to the legend, it is said that Mahadev Shankar himself came in the dream of Mercury Kaushik and he was the one who gave the sage the Rama Raksha Stotra. When morning broke, Budh Kaushik wrote this hymn. This Stotra Devvani is in Sanskrit. This hymn is not necessary to be read-only in times of crisis. It can also be chanted under normal circumstances to get auspicious results and blessings of Lord Shri Ram. The words emanating from its pronunciation transmit positive energy to the sound environment.

How to Chant Shri Ram Raksha Stotra
Through the Rama Raksha Stotra, the people get success in various fields. However, according to the work, changes are also seen in its method. This hymn must be recited 11 times. It is said that if Shri Ram Raksha Stotra is recited 11 times, then its effect lasts throughout the day. If you chant it continuously for 45 days then its effect doubles. At the time of Navratri, one must chant Shri Rama Raksha Stotra. Before chanting the hymn, please cleanse the body and mind and remember Lord Rama with a true heart.

Ram raksha

Ram raksha stotra lyrics in hindi


श्रीगणेशायनमः ।
अस्यश्रीरामरक्षास्तोत्रमन्त्रस्य।
बुधकौशिकऋषिः।
श्रीसीतारामचन्द्रोदेवता।
अनुष्टुप्छन्दः।सीताशक्‍तिः।
श्रीमत्हनुमान्कीलकम्।
श्रीरामचन्द्रप्रीत्यर्थेजपेविनियोगः।।
।। अथ ध्यानम् ।।

ध्यायेदाजानुबाहुन्,
धृतशरधनुषम्,
बद्धपद्मासनस्थम्
पीतं वासो वसानन्, नवकमल
दलस्पर्धिनेत्रम् प्रसन्नम् ।
वामाङ्कारूढसीता, मुखकमलमिलल्,
लोचनन् नीरदाभम्
नानाऽलङ्कारदीप्तन्, दधतमुरुजटा,
मण्डलम् रामचन्द्रम् ।।
।। इति ध्यानम् ।।

चरितं रघुनाथस्य शतकोटि प्रविस्तरम्. एकैकमक्षरं पुंसां महापातकनाशनम्.
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्. जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं.

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्. स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्.
रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम्. शिरो मे राघव: पातु भालं दशरथात्मज:.

कौसल्येयो दृशो पातु विश्वामित्रप्रिय: श्रुति. घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल:.
जिह्वां विद्यानिधि: पातु कण्ठं भरतवन्दित:. स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक:.

करौ सीतापति: पातु हृदयं जामदग्न्यजित. मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय:.
सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु:. उरु रघूत्तम: पातु रक्ष:कुलविनाशकृता:.

जानुनी सेतुकृत पातु जंघे दशमुखांतक:. पादौ विभीषणश्रीद: पातु रामअखिलं वपु:.
एतां रामबलोपेतां रक्षां य: सुकृति पठेत. स चिरायु: सुखी पुत्री विजयी विनयी भवेत्.

पातालभूतल व्योम चारिणश्छद्मचारिण:. न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि:.
रामेति रामभद्रेति रामचंद्रेति वा स्मरन. नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति.

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्. य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय:.
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत. अव्याहताज्ञा: सर्वत्र लभते जयमंगलम्.

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर:. तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक:.
आराम: कल्पवृक्षाणां विराम: सकलापदाम्. अभिरामस्त्रिलोकानां राम: श्रीमान स न: प्रभु:.

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ. पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ.
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ. पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ.

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्. रक्ष:कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ.
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ. रक्षणाय मम रामलक्ष्मणावग्रत:

पथि सदैव गच्छताम.

सन्नद्ध: कवची खड्गी चापबाणधरो युवा. गच्छन् मनोरथान नश्च राम: पातु सलक्ष्मण:.
रामो दाशरथी शूरो लक्ष्मणानुचरो बली. काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघूत्तम:.

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम:. जानकीवल्लभ: श्रीमानप्रमेयपराक्रम:.
इत्येतानि जपन नित्यं मद्भक्त: श्रद्धयान्वित:. अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय:.

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम. स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर:.
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम.

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम.
रामाय रामभद्राय रामचंद्राय वेधसे. रघुनाथाय नाथाय सीताया: पतये नम:.

श्रीराम राम रघुनन्दन राम राम. श्रीराम राम रणकर्कश राम राम. श्रीराम राम शरणं भव राम राम.
श्रीराम चन्द्रचरणौ मनसा स्मरामि श्रीराम चंद्रचरणौ वचसा गृणामि. श्रीराम चन्द्रचरणौ शिरसा नमामि श्रीराम चन्द्रचरणौ शरणं प्रपद्ये.

माता रामो मत्पिता रामचन्द्र: स्वामी रामो मत्सखा रामचन्द्र:.
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने.
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज. पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्.

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं. कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये.
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम. वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये.

कूजन्तं रामरामेति मधुरं मधुराक्षरम. आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम.
आपदामपहर्तारं दातारं सर्वसम्पदाम्. लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्.

भर्जनं भवबीजानामर्जनं सुखसम्पदाम्. तर्जनं यमदूतानां रामरामेति गर्जनम् |
रामो राजमणि: सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नम ||

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं रामे चित्तलय: सदा भवतु मे भो राम मामुद्धरा
राम रामेति रामेति रमे रामे मनोरमे. सहस्त्रनाम तत्तुल्यं रामनाम वरानने.
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्.



Do this trick related to Ram Raksha Stotra to get success
  • Take mustard seeds in a bowl.
  • There should be any woolen cloth or seat under the bowl.
  • Read Ram Raksha Mantra 11 times
  • During this time, you have to keep rotating mustard seeds in the bowl with your fingers.
  • At this time the idol or photo of Lord Shri Ram should be in front of you, seeing which you have to read the mantra.
  • Mustard will be proved by chanting eleven times.
  • Keep the seeds of that mustard in a clean and safe place of worship.
  • When needed, try some grains.

ram_raksha_strotam

If there is a legal suit or dispute in a court-court, then take mustard seeds with it on that day and place the pulses where the opponent sits or throw it in front of him. By doing this, the decision of that case will be in your favor. There can be a decision outside the court. On the other hand, if you are going to participate in sports or competition or interview, then take the proven mustard with you and keep it in your pocket. By doing this, whatever purpose you have left the house, your purpose will be fulfilled. Take along the journey, your work will be successful. The patient can be fed by proving water from the Rama Raksha source. The patient will get benefit from this.

Benefits of Shri Ram Raksha Stotra
As we have told that Rama Raksha Stotra is the panacea for all problems. Chanting this hymn gives many benefits. like -
  • Its lesson removes all kinds of disasters in life.
  • By reciting Rama Raksha Stotra a person remains fearless.
  • It removes all kinds of physical sufferings.
  • Regular reading of this person leads to longevity, happiness, saintliness, and humility.
  • By chanting it on Tuesday, the defects of Mars are eliminated.
  • The sound emanating from the hymn of the hymn forms a protective shield around it.
  • By reciting it, the seeker receives the blessings of Hanuman Ji.
There is so much power in the name of Lord Rama that positive energy starts circulating in a person's life. The ideal of Maryada Purushottam Rama always serves as an inspiration for us. Therefore, if a person chants Rama Raksha Stotra, then good qualities develop in him. That person always walks on the true path and defeats the evils while upholding his principles.

His personality serves as an inspiration for society. This hymn of 38 verses is very powerful. It is said that the person who walks the path shown by Shri Ram. He requires divine power. This is because the path of Rama is very difficult. It is not easy to walk on it in today's era. Therefore, Rama Raksha Stotra gives a person the power to walk this path.